||Sundarakanda ||

|| Sarga 19||( Slokas in Devanagari )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

सुन्दरकाण्ड्
अथ एकोनविंशस्सर्गः

तस्मिन्नेव ततः काले राजपुत्त्री त्वनन्दिता।
रूपयौवनसंपन्नं भूषणोत्तम भूषितम्॥1||

ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपं।
प्रावेपत वरारोहा प्रवाते कदळी यथा॥2||

अच्चाद्योदरमूरुभ्यां बाहुभ्यां च पयोधरौ।
उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी॥3||

दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः।
ददर्श सीतां दुःखार्तां नावं सन्नामिवार्णवे ॥4||

असंवृतायां मासीनां धरण्यां संशितव्रतां
छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः॥5||

मलमण्डिन चित्राङ्गीं मंडनार्हां अमण्डिताम्।
मृणाळी पञ्कदिग्धेव विभाति न विभाति च॥6||

समीपं राजसिंहस्य रामस्य विदितात्मनः।
सङ्कल्पहयसंयुक्तैः यान्तीमिव मनोरथैः॥7||

शुष्यन्तीं रुदतीं एकां ध्यानशोकपरायणाम्।
दुःख स्यान्तं अपश्यन्तीं रामां रामं अनुव्रताम्॥8||

वेष्टमानां तथऽऽविष्टां पन्नगेन्द्रवधूमिव।
धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना॥9||

वृत्तशीलकुलेजातां आचारवति धार्मिके।
पुनस्संस्कारमापन्नां जाता मिव दुष्कुले॥10||

अभूतेनापवादेन कीर्तिं निपतिता मिव।
अम्नायानां अयोगेन विद्यां प्रशिथिलामिव॥11||

सन्नामिव महाकीर्तिं श्रद्धामिव विमानिताम्।
पूजामिव परिक्षीणां आशां प्रतिहतामिव॥12||

अयतीमिव विध्वस्तां आज्ञां प्रतिहतामिव ।
दीप्तामिव दिशं काले पूजां अपहृता मिव॥13||

पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव।
प्रभामिव तमोध्वस्तां उपक्षीणामिवापगाम्॥14||

वेदीमिव परामृष्टां शान्तां अग्निशिखामिव।
पौर्णमासी मिव निशां राहुग्रस्तेन्दुमण्डलाम्॥15||

उत्कृष्णपर्णकमलां वित्रासित विहङ्गमां।
हस्ति हस्तपरामृष्टां आकुलां पद्मिनीमिव॥16||

पतिशोकतुरां शुष्कां नदीं विस्रावितामिव।
परया मृजया हीनां कृष्णपक्ष निशामिव॥17||

सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम्।
तप्यमानामिवोष्णेन मृणाळी मचिरोद्धृताम्॥18||

गृहीता माळितां स्तम्भे यूधपेन विना कृतां।
निश्श्वसन्तीं सुदुःखार्तां गजराजवधूमिव॥19||

एकया दीर्घया वेण्या शोभमानां अयत्नतः।
नीलया नीरदापाये वनराज्या महीमिव॥20||

उपवासेन शोकेन ध्यानेन च भयेन च।
परीक्षीणां कृशां दीनां अल्पाहारां तपोधनाम्॥21||

अयाचमानां दुःखार्तां प्राञ्जलिं देवतामिव।
भावेन रघुमुख्यस्य दशग्रीव पराभवम्॥22||

समीक्षमाणां रुदतीमनिन्दितां
सुपक्ष्म ताम्रायत शुक्ललोचनाम्।
अनुव्रतां राममतीव मैथिलीं
प्रलोभयामास वधाय रावणः ॥23||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे एकोनविंशस्सर्गः॥

||ओं तत् सत्॥
|| Om tat sat ||